क्ष्वेलत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्वेलन्
क्ष्वेलन्तौ
क्ष्वेलन्तः
सम्बोधन
क्ष्वेलन्
क्ष्वेलन्तौ
क्ष्वेलन्तः
द्वितीया
क्ष्वेलन्तम्
क्ष्वेलन्तौ
क्ष्वेलतः
तृतीया
क्ष्वेलता
क्ष्वेलद्भ्याम्
क्ष्वेलद्भिः
चतुर्थी
क्ष्वेलते
क्ष्वेलद्भ्याम्
क्ष्वेलद्भ्यः
पञ्चमी
क्ष्वेलतः
क्ष्वेलद्भ्याम्
क्ष्वेलद्भ्यः
षष्ठी
क्ष्वेलतः
क्ष्वेलतोः
क्ष्वेलताम्
सप्तमी
क्ष्वेलति
क्ष्वेलतोः
क्ष्वेलत्सु
 
एक
द्वि
बहु
प्रथमा
क्ष्वेलन्
क्ष्वेलन्तौ
क्ष्वेलन्तः
सम्बोधन
क्ष्वेलन्
क्ष्वेलन्तौ
क्ष्वेलन्तः
द्वितीया
क्ष्वेलन्तम्
क्ष्वेलन्तौ
क्ष्वेलतः
तृतीया
क्ष्वेलता
क्ष्वेलद्भ्याम्
क्ष्वेलद्भिः
चतुर्थी
क्ष्वेलते
क्ष्वेलद्भ्याम्
क्ष्वेलद्भ्यः
पञ्चमी
क्ष्वेलतः
क्ष्वेलद्भ्याम्
क्ष्वेलद्भ्यः
षष्ठी
क्ष्वेलतः
क्ष्वेलतोः
क्ष्वेलताम्
सप्तमी
क्ष्वेलति
क्ष्वेलतोः
क्ष्वेलत्सु


अन्याः