क्ष्वेदित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्वेदितः
क्ष्वेदितौ
क्ष्वेदिताः
सम्बोधन
क्ष्वेदित
क्ष्वेदितौ
क्ष्वेदिताः
द्वितीया
क्ष्वेदितम्
क्ष्वेदितौ
क्ष्वेदितान्
तृतीया
क्ष्वेदितेन
क्ष्वेदिताभ्याम्
क्ष्वेदितैः
चतुर्थी
क्ष्वेदिताय
क्ष्वेदिताभ्याम्
क्ष्वेदितेभ्यः
पञ्चमी
क्ष्वेदितात् / क्ष्वेदिताद्
क्ष्वेदिताभ्याम्
क्ष्वेदितेभ्यः
षष्ठी
क्ष्वेदितस्य
क्ष्वेदितयोः
क्ष्वेदितानाम्
सप्तमी
क्ष्वेदिते
क्ष्वेदितयोः
क्ष्वेदितेषु
 
एक
द्वि
बहु
प्रथमा
क्ष्वेदितः
क्ष्वेदितौ
क्ष्वेदिताः
सम्बोधन
क्ष्वेदित
क्ष्वेदितौ
क्ष्वेदिताः
द्वितीया
क्ष्वेदितम्
क्ष्वेदितौ
क्ष्वेदितान्
तृतीया
क्ष्वेदितेन
क्ष्वेदिताभ्याम्
क्ष्वेदितैः
चतुर्थी
क्ष्वेदिताय
क्ष्वेदिताभ्याम्
क्ष्वेदितेभ्यः
पञ्चमी
क्ष्वेदितात् / क्ष्वेदिताद्
क्ष्वेदिताभ्याम्
क्ष्वेदितेभ्यः
षष्ठी
क्ष्वेदितस्य
क्ष्वेदितयोः
क्ष्वेदितानाम्
सप्तमी
क्ष्वेदिते
क्ष्वेदितयोः
क्ष्वेदितेषु


अन्याः