क्ष्वेदमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्वेदमानः
क्ष्वेदमानौ
क्ष्वेदमानाः
सम्बोधन
क्ष्वेदमान
क्ष्वेदमानौ
क्ष्वेदमानाः
द्वितीया
क्ष्वेदमानम्
क्ष्वेदमानौ
क्ष्वेदमानान्
तृतीया
क्ष्वेदमानेन
क्ष्वेदमानाभ्याम्
क्ष्वेदमानैः
चतुर्थी
क्ष्वेदमानाय
क्ष्वेदमानाभ्याम्
क्ष्वेदमानेभ्यः
पञ्चमी
क्ष्वेदमानात् / क्ष्वेदमानाद्
क्ष्वेदमानाभ्याम्
क्ष्वेदमानेभ्यः
षष्ठी
क्ष्वेदमानस्य
क्ष्वेदमानयोः
क्ष्वेदमानानाम्
सप्तमी
क्ष्वेदमाने
क्ष्वेदमानयोः
क्ष्वेदमानेषु
 
एक
द्वि
बहु
प्रथमा
क्ष्वेदमानः
क्ष्वेदमानौ
क्ष्वेदमानाः
सम्बोधन
क्ष्वेदमान
क्ष्वेदमानौ
क्ष्वेदमानाः
द्वितीया
क्ष्वेदमानम्
क्ष्वेदमानौ
क्ष्वेदमानान्
तृतीया
क्ष्वेदमानेन
क्ष्वेदमानाभ्याम्
क्ष्वेदमानैः
चतुर्थी
क्ष्वेदमानाय
क्ष्वेदमानाभ्याम्
क्ष्वेदमानेभ्यः
पञ्चमी
क्ष्वेदमानात् / क्ष्वेदमानाद्
क्ष्वेदमानाभ्याम्
क्ष्वेदमानेभ्यः
षष्ठी
क्ष्वेदमानस्य
क्ष्वेदमानयोः
क्ष्वेदमानानाम्
सप्तमी
क्ष्वेदमाने
क्ष्वेदमानयोः
क्ष्वेदमानेषु


अन्याः