क्ष्वेदत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्वेदन्
क्ष्वेदन्तौ
क्ष्वेदन्तः
सम्बोधन
क्ष्वेदन्
क्ष्वेदन्तौ
क्ष्वेदन्तः
द्वितीया
क्ष्वेदन्तम्
क्ष्वेदन्तौ
क्ष्वेदतः
तृतीया
क्ष्वेदता
क्ष्वेदद्भ्याम्
क्ष्वेदद्भिः
चतुर्थी
क्ष्वेदते
क्ष्वेदद्भ्याम्
क्ष्वेदद्भ्यः
पञ्चमी
क्ष्वेदतः
क्ष्वेदद्भ्याम्
क्ष्वेदद्भ्यः
षष्ठी
क्ष्वेदतः
क्ष्वेदतोः
क्ष्वेदताम्
सप्तमी
क्ष्वेदति
क्ष्वेदतोः
क्ष्वेदत्सु
 
एक
द्वि
बहु
प्रथमा
क्ष्वेदन्
क्ष्वेदन्तौ
क्ष्वेदन्तः
सम्बोधन
क्ष्वेदन्
क्ष्वेदन्तौ
क्ष्वेदन्तः
द्वितीया
क्ष्वेदन्तम्
क्ष्वेदन्तौ
क्ष्वेदतः
तृतीया
क्ष्वेदता
क्ष्वेदद्भ्याम्
क्ष्वेदद्भिः
चतुर्थी
क्ष्वेदते
क्ष्वेदद्भ्याम्
क्ष्वेदद्भ्यः
पञ्चमी
क्ष्वेदतः
क्ष्वेदद्भ्याम्
क्ष्वेदद्भ्यः
षष्ठी
क्ष्वेदतः
क्ष्वेदतोः
क्ष्वेदताम्
सप्तमी
क्ष्वेदति
क्ष्वेदतोः
क्ष्वेदत्सु


अन्याः