क्ष्वेदक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्वेदकः
क्ष्वेदकौ
क्ष्वेदकाः
सम्बोधन
क्ष्वेदक
क्ष्वेदकौ
क्ष्वेदकाः
द्वितीया
क्ष्वेदकम्
क्ष्वेदकौ
क्ष्वेदकान्
तृतीया
क्ष्वेदकेन
क्ष्वेदकाभ्याम्
क्ष्वेदकैः
चतुर्थी
क्ष्वेदकाय
क्ष्वेदकाभ्याम्
क्ष्वेदकेभ्यः
पञ्चमी
क्ष्वेदकात् / क्ष्वेदकाद्
क्ष्वेदकाभ्याम्
क्ष्वेदकेभ्यः
षष्ठी
क्ष्वेदकस्य
क्ष्वेदकयोः
क्ष्वेदकानाम्
सप्तमी
क्ष्वेदके
क्ष्वेदकयोः
क्ष्वेदकेषु
 
एक
द्वि
बहु
प्रथमा
क्ष्वेदकः
क्ष्वेदकौ
क्ष्वेदकाः
सम्बोधन
क्ष्वेदक
क्ष्वेदकौ
क्ष्वेदकाः
द्वितीया
क्ष्वेदकम्
क्ष्वेदकौ
क्ष्वेदकान्
तृतीया
क्ष्वेदकेन
क्ष्वेदकाभ्याम्
क्ष्वेदकैः
चतुर्थी
क्ष्वेदकाय
क्ष्वेदकाभ्याम्
क्ष्वेदकेभ्यः
पञ्चमी
क्ष्वेदकात् / क्ष्वेदकाद्
क्ष्वेदकाभ्याम्
क्ष्वेदकेभ्यः
षष्ठी
क्ष्वेदकस्य
क्ष्वेदकयोः
क्ष्वेदकानाम्
सप्तमी
क्ष्वेदके
क्ष्वेदकयोः
क्ष्वेदकेषु


अन्याः