क्ष्विद्यत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्विद्यन्
क्ष्विद्यन्तौ
क्ष्विद्यन्तः
सम्बोधन
क्ष्विद्यन्
क्ष्विद्यन्तौ
क्ष्विद्यन्तः
द्वितीया
क्ष्विद्यन्तम्
क्ष्विद्यन्तौ
क्ष्विद्यतः
तृतीया
क्ष्विद्यता
क्ष्विद्यद्भ्याम्
क्ष्विद्यद्भिः
चतुर्थी
क्ष्विद्यते
क्ष्विद्यद्भ्याम्
क्ष्विद्यद्भ्यः
पञ्चमी
क्ष्विद्यतः
क्ष्विद्यद्भ्याम्
क्ष्विद्यद्भ्यः
षष्ठी
क्ष्विद्यतः
क्ष्विद्यतोः
क्ष्विद्यताम्
सप्तमी
क्ष्विद्यति
क्ष्विद्यतोः
क्ष्विद्यत्सु
 
एक
द्वि
बहु
प्रथमा
क्ष्विद्यन्
क्ष्विद्यन्तौ
क्ष्विद्यन्तः
सम्बोधन
क्ष्विद्यन्
क्ष्विद्यन्तौ
क्ष्विद्यन्तः
द्वितीया
क्ष्विद्यन्तम्
क्ष्विद्यन्तौ
क्ष्विद्यतः
तृतीया
क्ष्विद्यता
क्ष्विद्यद्भ्याम्
क्ष्विद्यद्भिः
चतुर्थी
क्ष्विद्यते
क्ष्विद्यद्भ्याम्
क्ष्विद्यद्भ्यः
पञ्चमी
क्ष्विद्यतः
क्ष्विद्यद्भ्याम्
क्ष्विद्यद्भ्यः
षष्ठी
क्ष्विद्यतः
क्ष्विद्यतोः
क्ष्विद्यताम्
सप्तमी
क्ष्विद्यति
क्ष्विद्यतोः
क्ष्विद्यत्सु


अन्याः