क्ष्विण्ण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्विण्णः
क्ष्विण्णौ
क्ष्विण्णाः
सम्बोधन
क्ष्विण्ण
क्ष्विण्णौ
क्ष्विण्णाः
द्वितीया
क्ष्विण्णम्
क्ष्विण्णौ
क्ष्विण्णान्
तृतीया
क्ष्विण्णेन
क्ष्विण्णाभ्याम्
क्ष्विण्णैः
चतुर्थी
क्ष्विण्णाय
क्ष्विण्णाभ्याम्
क्ष्विण्णेभ्यः
पञ्चमी
क्ष्विण्णात् / क्ष्विण्णाद्
क्ष्विण्णाभ्याम्
क्ष्विण्णेभ्यः
षष्ठी
क्ष्विण्णस्य
क्ष्विण्णयोः
क्ष्विण्णानाम्
सप्तमी
क्ष्विण्णे
क्ष्विण्णयोः
क्ष्विण्णेषु
 
एक
द्वि
बहु
प्रथमा
क्ष्विण्णः
क्ष्विण्णौ
क्ष्विण्णाः
सम्बोधन
क्ष्विण्ण
क्ष्विण्णौ
क्ष्विण्णाः
द्वितीया
क्ष्विण्णम्
क्ष्विण्णौ
क्ष्विण्णान्
तृतीया
क्ष्विण्णेन
क्ष्विण्णाभ्याम्
क्ष्विण्णैः
चतुर्थी
क्ष्विण्णाय
क्ष्विण्णाभ्याम्
क्ष्विण्णेभ्यः
पञ्चमी
क्ष्विण्णात् / क्ष्विण्णाद्
क्ष्विण्णाभ्याम्
क्ष्विण्णेभ्यः
षष्ठी
क्ष्विण्णस्य
क्ष्विण्णयोः
क्ष्विण्णानाम्
सप्तमी
क्ष्विण्णे
क्ष्विण्णयोः
क्ष्विण्णेषु


अन्याः