क्ष्मायितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्मायितव्यः
क्ष्मायितव्यौ
क्ष्मायितव्याः
सम्बोधन
क्ष्मायितव्य
क्ष्मायितव्यौ
क्ष्मायितव्याः
द्वितीया
क्ष्मायितव्यम्
क्ष्मायितव्यौ
क्ष्मायितव्यान्
तृतीया
क्ष्मायितव्येन
क्ष्मायितव्याभ्याम्
क्ष्मायितव्यैः
चतुर्थी
क्ष्मायितव्याय
क्ष्मायितव्याभ्याम्
क्ष्मायितव्येभ्यः
पञ्चमी
क्ष्मायितव्यात् / क्ष्मायितव्याद्
क्ष्मायितव्याभ्याम्
क्ष्मायितव्येभ्यः
षष्ठी
क्ष्मायितव्यस्य
क्ष्मायितव्ययोः
क्ष्मायितव्यानाम्
सप्तमी
क्ष्मायितव्ये
क्ष्मायितव्ययोः
क्ष्मायितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्ष्मायितव्यः
क्ष्मायितव्यौ
क्ष्मायितव्याः
सम्बोधन
क्ष्मायितव्य
क्ष्मायितव्यौ
क्ष्मायितव्याः
द्वितीया
क्ष्मायितव्यम्
क्ष्मायितव्यौ
क्ष्मायितव्यान्
तृतीया
क्ष्मायितव्येन
क्ष्मायितव्याभ्याम्
क्ष्मायितव्यैः
चतुर्थी
क्ष्मायितव्याय
क्ष्मायितव्याभ्याम्
क्ष्मायितव्येभ्यः
पञ्चमी
क्ष्मायितव्यात् / क्ष्मायितव्याद्
क्ष्मायितव्याभ्याम्
क्ष्मायितव्येभ्यः
षष्ठी
क्ष्मायितव्यस्य
क्ष्मायितव्ययोः
क्ष्मायितव्यानाम्
सप्तमी
क्ष्मायितव्ये
क्ष्मायितव्ययोः
क्ष्मायितव्येषु


अन्याः