क्ष्मायमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्मायमाणः
क्ष्मायमाणौ
क्ष्मायमाणाः
सम्बोधन
क्ष्मायमाण
क्ष्मायमाणौ
क्ष्मायमाणाः
द्वितीया
क्ष्मायमाणम्
क्ष्मायमाणौ
क्ष्मायमाणान्
तृतीया
क्ष्मायमाणेन
क्ष्मायमाणाभ्याम्
क्ष्मायमाणैः
चतुर्थी
क्ष्मायमाणाय
क्ष्मायमाणाभ्याम्
क्ष्मायमाणेभ्यः
पञ्चमी
क्ष्मायमाणात् / क्ष्मायमाणाद्
क्ष्मायमाणाभ्याम्
क्ष्मायमाणेभ्यः
षष्ठी
क्ष्मायमाणस्य
क्ष्मायमाणयोः
क्ष्मायमाणानाम्
सप्तमी
क्ष्मायमाणे
क्ष्मायमाणयोः
क्ष्मायमाणेषु
 
एक
द्वि
बहु
प्रथमा
क्ष्मायमाणः
क्ष्मायमाणौ
क्ष्मायमाणाः
सम्बोधन
क्ष्मायमाण
क्ष्मायमाणौ
क्ष्मायमाणाः
द्वितीया
क्ष्मायमाणम्
क्ष्मायमाणौ
क्ष्मायमाणान्
तृतीया
क्ष्मायमाणेन
क्ष्मायमाणाभ्याम्
क्ष्मायमाणैः
चतुर्थी
क्ष्मायमाणाय
क्ष्मायमाणाभ्याम्
क्ष्मायमाणेभ्यः
पञ्चमी
क्ष्मायमाणात् / क्ष्मायमाणाद्
क्ष्मायमाणाभ्याम्
क्ष्मायमाणेभ्यः
षष्ठी
क्ष्मायमाणस्य
क्ष्मायमाणयोः
क्ष्मायमाणानाम्
सप्तमी
क्ष्मायमाणे
क्ष्मायमाणयोः
क्ष्मायमाणेषु


अन्याः