क्ष्मायणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्मायणीयः
क्ष्मायणीयौ
क्ष्मायणीयाः
सम्बोधन
क्ष्मायणीय
क्ष्मायणीयौ
क्ष्मायणीयाः
द्वितीया
क्ष्मायणीयम्
क्ष्मायणीयौ
क्ष्मायणीयान्
तृतीया
क्ष्मायणीयेन
क्ष्मायणीयाभ्याम्
क्ष्मायणीयैः
चतुर्थी
क्ष्मायणीयाय
क्ष्मायणीयाभ्याम्
क्ष्मायणीयेभ्यः
पञ्चमी
क्ष्मायणीयात् / क्ष्मायणीयाद्
क्ष्मायणीयाभ्याम्
क्ष्मायणीयेभ्यः
षष्ठी
क्ष्मायणीयस्य
क्ष्मायणीययोः
क्ष्मायणीयानाम्
सप्तमी
क्ष्मायणीये
क्ष्मायणीययोः
क्ष्मायणीयेषु
 
एक
द्वि
बहु
प्रथमा
क्ष्मायणीयः
क्ष्मायणीयौ
क्ष्मायणीयाः
सम्बोधन
क्ष्मायणीय
क्ष्मायणीयौ
क्ष्मायणीयाः
द्वितीया
क्ष्मायणीयम्
क्ष्मायणीयौ
क्ष्मायणीयान्
तृतीया
क्ष्मायणीयेन
क्ष्मायणीयाभ्याम्
क्ष्मायणीयैः
चतुर्थी
क्ष्मायणीयाय
क्ष्मायणीयाभ्याम्
क्ष्मायणीयेभ्यः
पञ्चमी
क्ष्मायणीयात् / क्ष्मायणीयाद्
क्ष्मायणीयाभ्याम्
क्ष्मायणीयेभ्यः
षष्ठी
क्ष्मायणीयस्य
क्ष्मायणीययोः
क्ष्मायणीयानाम्
सप्तमी
क्ष्मायणीये
क्ष्मायणीययोः
क्ष्मायणीयेषु


अन्याः