क्ष्मायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्मायकः
क्ष्मायकौ
क्ष्मायकाः
सम्बोधन
क्ष्मायक
क्ष्मायकौ
क्ष्मायकाः
द्वितीया
क्ष्मायकम्
क्ष्मायकौ
क्ष्मायकान्
तृतीया
क्ष्मायकेण
क्ष्मायकाभ्याम्
क्ष्मायकैः
चतुर्थी
क्ष्मायकाय
क्ष्मायकाभ्याम्
क्ष्मायकेभ्यः
पञ्चमी
क्ष्मायकात् / क्ष्मायकाद्
क्ष्मायकाभ्याम्
क्ष्मायकेभ्यः
षष्ठी
क्ष्मायकस्य
क्ष्मायकयोः
क्ष्मायकाणाम्
सप्तमी
क्ष्मायके
क्ष्मायकयोः
क्ष्मायकेषु
 
एक
द्वि
बहु
प्रथमा
क्ष्मायकः
क्ष्मायकौ
क्ष्मायकाः
सम्बोधन
क्ष्मायक
क्ष्मायकौ
क्ष्मायकाः
द्वितीया
क्ष्मायकम्
क्ष्मायकौ
क्ष्मायकान्
तृतीया
क्ष्मायकेण
क्ष्मायकाभ्याम्
क्ष्मायकैः
चतुर्थी
क्ष्मायकाय
क्ष्मायकाभ्याम्
क्ष्मायकेभ्यः
पञ्चमी
क्ष्मायकात् / क्ष्मायकाद्
क्ष्मायकाभ्याम्
क्ष्मायकेभ्यः
षष्ठी
क्ष्मायकस्य
क्ष्मायकयोः
क्ष्मायकाणाम्
सप्तमी
क्ष्मायके
क्ष्मायकयोः
क्ष्मायकेषु


अन्याः