क्षोरित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षोरितः
क्षोरितौ
क्षोरिताः
सम्बोधन
क्षोरित
क्षोरितौ
क्षोरिताः
द्वितीया
क्षोरितम्
क्षोरितौ
क्षोरितान्
तृतीया
क्षोरितेन
क्षोरिताभ्याम्
क्षोरितैः
चतुर्थी
क्षोरिताय
क्षोरिताभ्याम्
क्षोरितेभ्यः
पञ्चमी
क्षोरितात् / क्षोरिताद्
क्षोरिताभ्याम्
क्षोरितेभ्यः
षष्ठी
क्षोरितस्य
क्षोरितयोः
क्षोरितानाम्
सप्तमी
क्षोरिते
क्षोरितयोः
क्षोरितेषु
 
एक
द्वि
बहु
प्रथमा
क्षोरितः
क्षोरितौ
क्षोरिताः
सम्बोधन
क्षोरित
क्षोरितौ
क्षोरिताः
द्वितीया
क्षोरितम्
क्षोरितौ
क्षोरितान्
तृतीया
क्षोरितेन
क्षोरिताभ्याम्
क्षोरितैः
चतुर्थी
क्षोरिताय
क्षोरिताभ्याम्
क्षोरितेभ्यः
पञ्चमी
क्षोरितात् / क्षोरिताद्
क्षोरिताभ्याम्
क्षोरितेभ्यः
षष्ठी
क्षोरितस्य
क्षोरितयोः
क्षोरितानाम्
सप्तमी
क्षोरिते
क्षोरितयोः
क्षोरितेषु


अन्याः