क्षोरत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षोरन्
क्षोरन्तौ
क्षोरन्तः
सम्बोधन
क्षोरन्
क्षोरन्तौ
क्षोरन्तः
द्वितीया
क्षोरन्तम्
क्षोरन्तौ
क्षोरतः
तृतीया
क्षोरता
क्षोरद्भ्याम्
क्षोरद्भिः
चतुर्थी
क्षोरते
क्षोरद्भ्याम्
क्षोरद्भ्यः
पञ्चमी
क्षोरतः
क्षोरद्भ्याम्
क्षोरद्भ्यः
षष्ठी
क्षोरतः
क्षोरतोः
क्षोरताम्
सप्तमी
क्षोरति
क्षोरतोः
क्षोरत्सु
 
एक
द्वि
बहु
प्रथमा
क्षोरन्
क्षोरन्तौ
क्षोरन्तः
सम्बोधन
क्षोरन्
क्षोरन्तौ
क्षोरन्तः
द्वितीया
क्षोरन्तम्
क्षोरन्तौ
क्षोरतः
तृतीया
क्षोरता
क्षोरद्भ्याम्
क्षोरद्भिः
चतुर्थी
क्षोरते
क्षोरद्भ्याम्
क्षोरद्भ्यः
पञ्चमी
क्षोरतः
क्षोरद्भ्याम्
क्षोरद्भ्यः
षष्ठी
क्षोरतः
क्षोरतोः
क्षोरताम्
सप्तमी
क्षोरति
क्षोरतोः
क्षोरत्सु


अन्याः