क्षोभमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षोभमाणः
क्षोभमाणौ
क्षोभमाणाः
सम्बोधन
क्षोभमाण
क्षोभमाणौ
क्षोभमाणाः
द्वितीया
क्षोभमाणम्
क्षोभमाणौ
क्षोभमाणान्
तृतीया
क्षोभमाणेन
क्षोभमाणाभ्याम्
क्षोभमाणैः
चतुर्थी
क्षोभमाणाय
क्षोभमाणाभ्याम्
क्षोभमाणेभ्यः
पञ्चमी
क्षोभमाणात् / क्षोभमाणाद्
क्षोभमाणाभ्याम्
क्षोभमाणेभ्यः
षष्ठी
क्षोभमाणस्य
क्षोभमाणयोः
क्षोभमाणानाम्
सप्तमी
क्षोभमाणे
क्षोभमाणयोः
क्षोभमाणेषु
 
एक
द्वि
बहु
प्रथमा
क्षोभमाणः
क्षोभमाणौ
क्षोभमाणाः
सम्बोधन
क्षोभमाण
क्षोभमाणौ
क्षोभमाणाः
द्वितीया
क्षोभमाणम्
क्षोभमाणौ
क्षोभमाणान्
तृतीया
क्षोभमाणेन
क्षोभमाणाभ्याम्
क्षोभमाणैः
चतुर्थी
क्षोभमाणाय
क्षोभमाणाभ्याम्
क्षोभमाणेभ्यः
पञ्चमी
क्षोभमाणात् / क्षोभमाणाद्
क्षोभमाणाभ्याम्
क्षोभमाणेभ्यः
षष्ठी
क्षोभमाणस्य
क्षोभमाणयोः
क्षोभमाणानाम्
सप्तमी
क्षोभमाणे
क्षोभमाणयोः
क्षोभमाणेषु


अन्याः