क्षोभणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षोभणीयः
क्षोभणीयौ
क्षोभणीयाः
सम्बोधन
क्षोभणीय
क्षोभणीयौ
क्षोभणीयाः
द्वितीया
क्षोभणीयम्
क्षोभणीयौ
क्षोभणीयान्
तृतीया
क्षोभणीयेन
क्षोभणीयाभ्याम्
क्षोभणीयैः
चतुर्थी
क्षोभणीयाय
क्षोभणीयाभ्याम्
क्षोभणीयेभ्यः
पञ्चमी
क्षोभणीयात् / क्षोभणीयाद्
क्षोभणीयाभ्याम्
क्षोभणीयेभ्यः
षष्ठी
क्षोभणीयस्य
क्षोभणीययोः
क्षोभणीयानाम्
सप्तमी
क्षोभणीये
क्षोभणीययोः
क्षोभणीयेषु
 
एक
द्वि
बहु
प्रथमा
क्षोभणीयः
क्षोभणीयौ
क्षोभणीयाः
सम्बोधन
क्षोभणीय
क्षोभणीयौ
क्षोभणीयाः
द्वितीया
क्षोभणीयम्
क्षोभणीयौ
क्षोभणीयान्
तृतीया
क्षोभणीयेन
क्षोभणीयाभ्याम्
क्षोभणीयैः
चतुर्थी
क्षोभणीयाय
क्षोभणीयाभ्याम्
क्षोभणीयेभ्यः
पञ्चमी
क्षोभणीयात् / क्षोभणीयाद्
क्षोभणीयाभ्याम्
क्षोभणीयेभ्यः
षष्ठी
क्षोभणीयस्य
क्षोभणीययोः
क्षोभणीयानाम्
सप्तमी
क्षोभणीये
क्षोभणीययोः
क्षोभणीयेषु


अन्याः