क्षोधनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षोधनीयः
क्षोधनीयौ
क्षोधनीयाः
सम्बोधन
क्षोधनीय
क्षोधनीयौ
क्षोधनीयाः
द्वितीया
क्षोधनीयम्
क्षोधनीयौ
क्षोधनीयान्
तृतीया
क्षोधनीयेन
क्षोधनीयाभ्याम्
क्षोधनीयैः
चतुर्थी
क्षोधनीयाय
क्षोधनीयाभ्याम्
क्षोधनीयेभ्यः
पञ्चमी
क्षोधनीयात् / क्षोधनीयाद्
क्षोधनीयाभ्याम्
क्षोधनीयेभ्यः
षष्ठी
क्षोधनीयस्य
क्षोधनीययोः
क्षोधनीयानाम्
सप्तमी
क्षोधनीये
क्षोधनीययोः
क्षोधनीयेषु
 
एक
द्वि
बहु
प्रथमा
क्षोधनीयः
क्षोधनीयौ
क्षोधनीयाः
सम्बोधन
क्षोधनीय
क्षोधनीयौ
क्षोधनीयाः
द्वितीया
क्षोधनीयम्
क्षोधनीयौ
क्षोधनीयान्
तृतीया
क्षोधनीयेन
क्षोधनीयाभ्याम्
क्षोधनीयैः
चतुर्थी
क्षोधनीयाय
क्षोधनीयाभ्याम्
क्षोधनीयेभ्यः
पञ्चमी
क्षोधनीयात् / क्षोधनीयाद्
क्षोधनीयाभ्याम्
क्षोधनीयेभ्यः
षष्ठी
क्षोधनीयस्य
क्षोधनीययोः
क्षोधनीयानाम्
सप्तमी
क्षोधनीये
क्षोधनीययोः
क्षोधनीयेषु


अन्याः