क्षोधक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षोधकः
क्षोधकौ
क्षोधकाः
सम्बोधन
क्षोधक
क्षोधकौ
क्षोधकाः
द्वितीया
क्षोधकम्
क्षोधकौ
क्षोधकान्
तृतीया
क्षोधकेन
क्षोधकाभ्याम्
क्षोधकैः
चतुर्थी
क्षोधकाय
क्षोधकाभ्याम्
क्षोधकेभ्यः
पञ्चमी
क्षोधकात् / क्षोधकाद्
क्षोधकाभ्याम्
क्षोधकेभ्यः
षष्ठी
क्षोधकस्य
क्षोधकयोः
क्षोधकानाम्
सप्तमी
क्षोधके
क्षोधकयोः
क्षोधकेषु
 
एक
द्वि
बहु
प्रथमा
क्षोधकः
क्षोधकौ
क्षोधकाः
सम्बोधन
क्षोधक
क्षोधकौ
क्षोधकाः
द्वितीया
क्षोधकम्
क्षोधकौ
क्षोधकान्
तृतीया
क्षोधकेन
क्षोधकाभ्याम्
क्षोधकैः
चतुर्थी
क्षोधकाय
क्षोधकाभ्याम्
क्षोधकेभ्यः
पञ्चमी
क्षोधकात् / क्षोधकाद्
क्षोधकाभ्याम्
क्षोधकेभ्यः
षष्ठी
क्षोधकस्य
क्षोधकयोः
क्षोधकानाम्
सप्तमी
क्षोधके
क्षोधकयोः
क्षोधकेषु


अन्याः