क्षोद्धव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षोद्धव्यः
क्षोद्धव्यौ
क्षोद्धव्याः
सम्बोधन
क्षोद्धव्य
क्षोद्धव्यौ
क्षोद्धव्याः
द्वितीया
क्षोद्धव्यम्
क्षोद्धव्यौ
क्षोद्धव्यान्
तृतीया
क्षोद्धव्येन
क्षोद्धव्याभ्याम्
क्षोद्धव्यैः
चतुर्थी
क्षोद्धव्याय
क्षोद्धव्याभ्याम्
क्षोद्धव्येभ्यः
पञ्चमी
क्षोद्धव्यात् / क्षोद्धव्याद्
क्षोद्धव्याभ्याम्
क्षोद्धव्येभ्यः
षष्ठी
क्षोद्धव्यस्य
क्षोद्धव्ययोः
क्षोद्धव्यानाम्
सप्तमी
क्षोद्धव्ये
क्षोद्धव्ययोः
क्षोद्धव्येषु
 
एक
द्वि
बहु
प्रथमा
क्षोद्धव्यः
क्षोद्धव्यौ
क्षोद्धव्याः
सम्बोधन
क्षोद्धव्य
क्षोद्धव्यौ
क्षोद्धव्याः
द्वितीया
क्षोद्धव्यम्
क्षोद्धव्यौ
क्षोद्धव्यान्
तृतीया
क्षोद्धव्येन
क्षोद्धव्याभ्याम्
क्षोद्धव्यैः
चतुर्थी
क्षोद्धव्याय
क्षोद्धव्याभ्याम्
क्षोद्धव्येभ्यः
पञ्चमी
क्षोद्धव्यात् / क्षोद्धव्याद्
क्षोद्धव्याभ्याम्
क्षोद्धव्येभ्यः
षष्ठी
क्षोद्धव्यस्य
क्षोद्धव्ययोः
क्षोद्धव्यानाम्
सप्तमी
क्षोद्धव्ये
क्षोद्धव्ययोः
क्षोद्धव्येषु


अन्याः