क्षोदक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षोदकः
क्षोदकौ
क्षोदकाः
सम्बोधन
क्षोदक
क्षोदकौ
क्षोदकाः
द्वितीया
क्षोदकम्
क्षोदकौ
क्षोदकान्
तृतीया
क्षोदकेन
क्षोदकाभ्याम्
क्षोदकैः
चतुर्थी
क्षोदकाय
क्षोदकाभ्याम्
क्षोदकेभ्यः
पञ्चमी
क्षोदकात् / क्षोदकाद्
क्षोदकाभ्याम्
क्षोदकेभ्यः
षष्ठी
क्षोदकस्य
क्षोदकयोः
क्षोदकानाम्
सप्तमी
क्षोदके
क्षोदकयोः
क्षोदकेषु
 
एक
द्वि
बहु
प्रथमा
क्षोदकः
क्षोदकौ
क्षोदकाः
सम्बोधन
क्षोदक
क्षोदकौ
क्षोदकाः
द्वितीया
क्षोदकम्
क्षोदकौ
क्षोदकान्
तृतीया
क्षोदकेन
क्षोदकाभ्याम्
क्षोदकैः
चतुर्थी
क्षोदकाय
क्षोदकाभ्याम्
क्षोदकेभ्यः
पञ्चमी
क्षोदकात् / क्षोदकाद्
क्षोदकाभ्याम्
क्षोदकेभ्यः
षष्ठी
क्षोदकस्य
क्षोदकयोः
क्षोदकानाम्
सप्तमी
क्षोदके
क्षोदकयोः
क्षोदकेषु


अन्याः