क्षोटनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षोटनीयः
क्षोटनीयौ
क्षोटनीयाः
सम्बोधन
क्षोटनीय
क्षोटनीयौ
क्षोटनीयाः
द्वितीया
क्षोटनीयम्
क्षोटनीयौ
क्षोटनीयान्
तृतीया
क्षोटनीयेन
क्षोटनीयाभ्याम्
क्षोटनीयैः
चतुर्थी
क्षोटनीयाय
क्षोटनीयाभ्याम्
क्षोटनीयेभ्यः
पञ्चमी
क्षोटनीयात् / क्षोटनीयाद्
क्षोटनीयाभ्याम्
क्षोटनीयेभ्यः
षष्ठी
क्षोटनीयस्य
क्षोटनीययोः
क्षोटनीयानाम्
सप्तमी
क्षोटनीये
क्षोटनीययोः
क्षोटनीयेषु
 
एक
द्वि
बहु
प्रथमा
क्षोटनीयः
क्षोटनीयौ
क्षोटनीयाः
सम्बोधन
क्षोटनीय
क्षोटनीयौ
क्षोटनीयाः
द्वितीया
क्षोटनीयम्
क्षोटनीयौ
क्षोटनीयान्
तृतीया
क्षोटनीयेन
क्षोटनीयाभ्याम्
क्षोटनीयैः
चतुर्थी
क्षोटनीयाय
क्षोटनीयाभ्याम्
क्षोटनीयेभ्यः
पञ्चमी
क्षोटनीयात् / क्षोटनीयाद्
क्षोटनीयाभ्याम्
क्षोटनीयेभ्यः
षष्ठी
क्षोटनीयस्य
क्षोटनीययोः
क्षोटनीयानाम्
सप्तमी
क्षोटनीये
क्षोटनीययोः
क्षोटनीयेषु


अन्याः