क्षेवत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षेवन्
क्षेवन्तौ
क्षेवन्तः
सम्बोधन
क्षेवन्
क्षेवन्तौ
क्षेवन्तः
द्वितीया
क्षेवन्तम्
क्षेवन्तौ
क्षेवतः
तृतीया
क्षेवता
क्षेवद्भ्याम्
क्षेवद्भिः
चतुर्थी
क्षेवते
क्षेवद्भ्याम्
क्षेवद्भ्यः
पञ्चमी
क्षेवतः
क्षेवद्भ्याम्
क्षेवद्भ्यः
षष्ठी
क्षेवतः
क्षेवतोः
क्षेवताम्
सप्तमी
क्षेवति
क्षेवतोः
क्षेवत्सु
 
एक
द्वि
बहु
प्रथमा
क्षेवन्
क्षेवन्तौ
क्षेवन्तः
सम्बोधन
क्षेवन्
क्षेवन्तौ
क्षेवन्तः
द्वितीया
क्षेवन्तम्
क्षेवन्तौ
क्षेवतः
तृतीया
क्षेवता
क्षेवद्भ्याम्
क्षेवद्भिः
चतुर्थी
क्षेवते
क्षेवद्भ्याम्
क्षेवद्भ्यः
पञ्चमी
क्षेवतः
क्षेवद्भ्याम्
क्षेवद्भ्यः
षष्ठी
क्षेवतः
क्षेवतोः
क्षेवताम्
सप्तमी
क्षेवति
क्षेवतोः
क्षेवत्सु


अन्याः