क्षेवणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षेवणीयः
क्षेवणीयौ
क्षेवणीयाः
सम्बोधन
क्षेवणीय
क्षेवणीयौ
क्षेवणीयाः
द्वितीया
क्षेवणीयम्
क्षेवणीयौ
क्षेवणीयान्
तृतीया
क्षेवणीयेन
क्षेवणीयाभ्याम्
क्षेवणीयैः
चतुर्थी
क्षेवणीयाय
क्षेवणीयाभ्याम्
क्षेवणीयेभ्यः
पञ्चमी
क्षेवणीयात् / क्षेवणीयाद्
क्षेवणीयाभ्याम्
क्षेवणीयेभ्यः
षष्ठी
क्षेवणीयस्य
क्षेवणीययोः
क्षेवणीयानाम्
सप्तमी
क्षेवणीये
क्षेवणीययोः
क्षेवणीयेषु
 
एक
द्वि
बहु
प्रथमा
क्षेवणीयः
क्षेवणीयौ
क्षेवणीयाः
सम्बोधन
क्षेवणीय
क्षेवणीयौ
क्षेवणीयाः
द्वितीया
क्षेवणीयम्
क्षेवणीयौ
क्षेवणीयान्
तृतीया
क्षेवणीयेन
क्षेवणीयाभ्याम्
क्षेवणीयैः
चतुर्थी
क्षेवणीयाय
क्षेवणीयाभ्याम्
क्षेवणीयेभ्यः
पञ्चमी
क्षेवणीयात् / क्षेवणीयाद्
क्षेवणीयाभ्याम्
क्षेवणीयेभ्यः
षष्ठी
क्षेवणीयस्य
क्षेवणीययोः
क्षेवणीयानाम्
सप्तमी
क्षेवणीये
क्षेवणीययोः
क्षेवणीयेषु


अन्याः