क्षेम शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षेमः
क्षेमौ
क्षेमाः
सम्बोधन
क्षेम
क्षेमौ
क्षेमाः
द्वितीया
क्षेमम्
क्षेमौ
क्षेमान्
तृतीया
क्षेमेण
क्षेमाभ्याम्
क्षेमैः
चतुर्थी
क्षेमाय
क्षेमाभ्याम्
क्षेमेभ्यः
पञ्चमी
क्षेमात् / क्षेमाद्
क्षेमाभ्याम्
क्षेमेभ्यः
षष्ठी
क्षेमस्य
क्षेमयोः
क्षेमाणाम्
सप्तमी
क्षेमे
क्षेमयोः
क्षेमेषु
 
एक
द्वि
बहु
प्रथमा
क्षेमः
क्षेमौ
क्षेमाः
सम्बोधन
क्षेम
क्षेमौ
क्षेमाः
द्वितीया
क्षेमम्
क्षेमौ
क्षेमान्
तृतीया
क्षेमेण
क्षेमाभ्याम्
क्षेमैः
चतुर्थी
क्षेमाय
क्षेमाभ्याम्
क्षेमेभ्यः
पञ्चमी
क्षेमात् / क्षेमाद्
क्षेमाभ्याम्
क्षेमेभ्यः
षष्ठी
क्षेमस्य
क्षेमयोः
क्षेमाणाम्
सप्तमी
क्षेमे
क्षेमयोः
क्षेमेषु


अन्याः