क्षेपणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षेपणीयः
क्षेपणीयौ
क्षेपणीयाः
सम्बोधन
क्षेपणीय
क्षेपणीयौ
क्षेपणीयाः
द्वितीया
क्षेपणीयम्
क्षेपणीयौ
क्षेपणीयान्
तृतीया
क्षेपणीयेन
क्षेपणीयाभ्याम्
क्षेपणीयैः
चतुर्थी
क्षेपणीयाय
क्षेपणीयाभ्याम्
क्षेपणीयेभ्यः
पञ्चमी
क्षेपणीयात् / क्षेपणीयाद्
क्षेपणीयाभ्याम्
क्षेपणीयेभ्यः
षष्ठी
क्षेपणीयस्य
क्षेपणीययोः
क्षेपणीयानाम्
सप्तमी
क्षेपणीये
क्षेपणीययोः
क्षेपणीयेषु
 
एक
द्वि
बहु
प्रथमा
क्षेपणीयः
क्षेपणीयौ
क्षेपणीयाः
सम्बोधन
क्षेपणीय
क्षेपणीयौ
क्षेपणीयाः
द्वितीया
क्षेपणीयम्
क्षेपणीयौ
क्षेपणीयान्
तृतीया
क्षेपणीयेन
क्षेपणीयाभ्याम्
क्षेपणीयैः
चतुर्थी
क्षेपणीयाय
क्षेपणीयाभ्याम्
क्षेपणीयेभ्यः
पञ्चमी
क्षेपणीयात् / क्षेपणीयाद्
क्षेपणीयाभ्याम्
क्षेपणीयेभ्यः
षष्ठी
क्षेपणीयस्य
क्षेपणीययोः
क्षेपणीयानाम्
सप्तमी
क्षेपणीये
क्षेपणीययोः
क्षेपणीयेषु


अन्याः