क्षेपक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षेपकः
क्षेपकौ
क्षेपकाः
सम्बोधन
क्षेपक
क्षेपकौ
क्षेपकाः
द्वितीया
क्षेपकम्
क्षेपकौ
क्षेपकान्
तृतीया
क्षेपकेण
क्षेपकाभ्याम्
क्षेपकैः
चतुर्थी
क्षेपकाय
क्षेपकाभ्याम्
क्षेपकेभ्यः
पञ्चमी
क्षेपकात् / क्षेपकाद्
क्षेपकाभ्याम्
क्षेपकेभ्यः
षष्ठी
क्षेपकस्य
क्षेपकयोः
क्षेपकाणाम्
सप्तमी
क्षेपके
क्षेपकयोः
क्षेपकेषु
 
एक
द्वि
बहु
प्रथमा
क्षेपकः
क्षेपकौ
क्षेपकाः
सम्बोधन
क्षेपक
क्षेपकौ
क्षेपकाः
द्वितीया
क्षेपकम्
क्षेपकौ
क्षेपकान्
तृतीया
क्षेपकेण
क्षेपकाभ्याम्
क्षेपकैः
चतुर्थी
क्षेपकाय
क्षेपकाभ्याम्
क्षेपकेभ्यः
पञ्चमी
क्षेपकात् / क्षेपकाद्
क्षेपकाभ्याम्
क्षेपकेभ्यः
षष्ठी
क्षेपकस्य
क्षेपकयोः
क्षेपकाणाम्
सप्तमी
क्षेपके
क्षेपकयोः
क्षेपकेषु


अन्याः