क्षेणितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षेणितव्यः
क्षेणितव्यौ
क्षेणितव्याः
सम्बोधन
क्षेणितव्य
क्षेणितव्यौ
क्षेणितव्याः
द्वितीया
क्षेणितव्यम्
क्षेणितव्यौ
क्षेणितव्यान्
तृतीया
क्षेणितव्येन
क्षेणितव्याभ्याम्
क्षेणितव्यैः
चतुर्थी
क्षेणितव्याय
क्षेणितव्याभ्याम्
क्षेणितव्येभ्यः
पञ्चमी
क्षेणितव्यात् / क्षेणितव्याद्
क्षेणितव्याभ्याम्
क्षेणितव्येभ्यः
षष्ठी
क्षेणितव्यस्य
क्षेणितव्ययोः
क्षेणितव्यानाम्
सप्तमी
क्षेणितव्ये
क्षेणितव्ययोः
क्षेणितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्षेणितव्यः
क्षेणितव्यौ
क्षेणितव्याः
सम्बोधन
क्षेणितव्य
क्षेणितव्यौ
क्षेणितव्याः
द्वितीया
क्षेणितव्यम्
क्षेणितव्यौ
क्षेणितव्यान्
तृतीया
क्षेणितव्येन
क्षेणितव्याभ्याम्
क्षेणितव्यैः
चतुर्थी
क्षेणितव्याय
क्षेणितव्याभ्याम्
क्षेणितव्येभ्यः
पञ्चमी
क्षेणितव्यात् / क्षेणितव्याद्
क्षेणितव्याभ्याम्
क्षेणितव्येभ्यः
षष्ठी
क्षेणितव्यस्य
क्षेणितव्ययोः
क्षेणितव्यानाम्
सप्तमी
क्षेणितव्ये
क्षेणितव्ययोः
क्षेणितव्येषु


अन्याः