क्षेणनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षेणनीयः
क्षेणनीयौ
क्षेणनीयाः
सम्बोधन
क्षेणनीय
क्षेणनीयौ
क्षेणनीयाः
द्वितीया
क्षेणनीयम्
क्षेणनीयौ
क्षेणनीयान्
तृतीया
क्षेणनीयेन
क्षेणनीयाभ्याम्
क्षेणनीयैः
चतुर्थी
क्षेणनीयाय
क्षेणनीयाभ्याम्
क्षेणनीयेभ्यः
पञ्चमी
क्षेणनीयात् / क्षेणनीयाद्
क्षेणनीयाभ्याम्
क्षेणनीयेभ्यः
षष्ठी
क्षेणनीयस्य
क्षेणनीययोः
क्षेणनीयानाम्
सप्तमी
क्षेणनीये
क्षेणनीययोः
क्षेणनीयेषु
 
एक
द्वि
बहु
प्रथमा
क्षेणनीयः
क्षेणनीयौ
क्षेणनीयाः
सम्बोधन
क्षेणनीय
क्षेणनीयौ
क्षेणनीयाः
द्वितीया
क्षेणनीयम्
क्षेणनीयौ
क्षेणनीयान्
तृतीया
क्षेणनीयेन
क्षेणनीयाभ्याम्
क्षेणनीयैः
चतुर्थी
क्षेणनीयाय
क्षेणनीयाभ्याम्
क्षेणनीयेभ्यः
पञ्चमी
क्षेणनीयात् / क्षेणनीयाद्
क्षेणनीयाभ्याम्
क्षेणनीयेभ्यः
षष्ठी
क्षेणनीयस्य
क्षेणनीययोः
क्षेणनीयानाम्
सप्तमी
क्षेणनीये
क्षेणनीययोः
क्षेणनीयेषु


अन्याः