क्षेणक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षेणकः
क्षेणकौ
क्षेणकाः
सम्बोधन
क्षेणक
क्षेणकौ
क्षेणकाः
द्वितीया
क्षेणकम्
क्षेणकौ
क्षेणकान्
तृतीया
क्षेणकेन
क्षेणकाभ्याम्
क्षेणकैः
चतुर्थी
क्षेणकाय
क्षेणकाभ्याम्
क्षेणकेभ्यः
पञ्चमी
क्षेणकात् / क्षेणकाद्
क्षेणकाभ्याम्
क्षेणकेभ्यः
षष्ठी
क्षेणकस्य
क्षेणकयोः
क्षेणकानाम्
सप्तमी
क्षेणके
क्षेणकयोः
क्षेणकेषु
 
एक
द्वि
बहु
प्रथमा
क्षेणकः
क्षेणकौ
क्षेणकाः
सम्बोधन
क्षेणक
क्षेणकौ
क्षेणकाः
द्वितीया
क्षेणकम्
क्षेणकौ
क्षेणकान्
तृतीया
क्षेणकेन
क्षेणकाभ्याम्
क्षेणकैः
चतुर्थी
क्षेणकाय
क्षेणकाभ्याम्
क्षेणकेभ्यः
पञ्चमी
क्षेणकात् / क्षेणकाद्
क्षेणकाभ्याम्
क्षेणकेभ्यः
षष्ठी
क्षेणकस्य
क्षेणकयोः
क्षेणकानाम्
सप्तमी
क्षेणके
क्षेणकयोः
क्षेणकेषु


अन्याः