क्षुरत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षुरन्
क्षुरन्तौ
क्षुरन्तः
सम्बोधन
क्षुरन्
क्षुरन्तौ
क्षुरन्तः
द्वितीया
क्षुरन्तम्
क्षुरन्तौ
क्षुरतः
तृतीया
क्षुरता
क्षुरद्भ्याम्
क्षुरद्भिः
चतुर्थी
क्षुरते
क्षुरद्भ्याम्
क्षुरद्भ्यः
पञ्चमी
क्षुरतः
क्षुरद्भ्याम्
क्षुरद्भ्यः
षष्ठी
क्षुरतः
क्षुरतोः
क्षुरताम्
सप्तमी
क्षुरति
क्षुरतोः
क्षुरत्सु
 
एक
द्वि
बहु
प्रथमा
क्षुरन्
क्षुरन्तौ
क्षुरन्तः
सम्बोधन
क्षुरन्
क्षुरन्तौ
क्षुरन्तः
द्वितीया
क्षुरन्तम्
क्षुरन्तौ
क्षुरतः
तृतीया
क्षुरता
क्षुरद्भ्याम्
क्षुरद्भिः
चतुर्थी
क्षुरते
क्षुरद्भ्याम्
क्षुरद्भ्यः
पञ्चमी
क्षुरतः
क्षुरद्भ्याम्
क्षुरद्भ्यः
षष्ठी
क्षुरतः
क्षुरतोः
क्षुरताम्
सप्तमी
क्षुरति
क्षुरतोः
क्षुरत्सु


अन्याः