क्षुभित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षुभितः
क्षुभितौ
क्षुभिताः
सम्बोधन
क्षुभित
क्षुभितौ
क्षुभिताः
द्वितीया
क्षुभितम्
क्षुभितौ
क्षुभितान्
तृतीया
क्षुभितेन
क्षुभिताभ्याम्
क्षुभितैः
चतुर्थी
क्षुभिताय
क्षुभिताभ्याम्
क्षुभितेभ्यः
पञ्चमी
क्षुभितात् / क्षुभिताद्
क्षुभिताभ्याम्
क्षुभितेभ्यः
षष्ठी
क्षुभितस्य
क्षुभितयोः
क्षुभितानाम्
सप्तमी
क्षुभिते
क्षुभितयोः
क्षुभितेषु
 
एक
द्वि
बहु
प्रथमा
क्षुभितः
क्षुभितौ
क्षुभिताः
सम्बोधन
क्षुभित
क्षुभितौ
क्षुभिताः
द्वितीया
क्षुभितम्
क्षुभितौ
क्षुभितान्
तृतीया
क्षुभितेन
क्षुभिताभ्याम्
क्षुभितैः
चतुर्थी
क्षुभिताय
क्षुभिताभ्याम्
क्षुभितेभ्यः
पञ्चमी
क्षुभितात् / क्षुभिताद्
क्षुभिताभ्याम्
क्षुभितेभ्यः
षष्ठी
क्षुभितस्य
क्षुभितयोः
क्षुभितानाम्
सप्तमी
क्षुभिते
क्षुभितयोः
क्षुभितेषु


अन्याः