क्षुन्दान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षुन्दानः
क्षुन्दानौ
क्षुन्दानाः
सम्बोधन
क्षुन्दान
क्षुन्दानौ
क्षुन्दानाः
द्वितीया
क्षुन्दानम्
क्षुन्दानौ
क्षुन्दानान्
तृतीया
क्षुन्दानेन
क्षुन्दानाभ्याम्
क्षुन्दानैः
चतुर्थी
क्षुन्दानाय
क्षुन्दानाभ्याम्
क्षुन्दानेभ्यः
पञ्चमी
क्षुन्दानात् / क्षुन्दानाद्
क्षुन्दानाभ्याम्
क्षुन्दानेभ्यः
षष्ठी
क्षुन्दानस्य
क्षुन्दानयोः
क्षुन्दानानाम्
सप्तमी
क्षुन्दाने
क्षुन्दानयोः
क्षुन्दानेषु
 
एक
द्वि
बहु
प्रथमा
क्षुन्दानः
क्षुन्दानौ
क्षुन्दानाः
सम्बोधन
क्षुन्दान
क्षुन्दानौ
क्षुन्दानाः
द्वितीया
क्षुन्दानम्
क्षुन्दानौ
क्षुन्दानान्
तृतीया
क्षुन्दानेन
क्षुन्दानाभ्याम्
क्षुन्दानैः
चतुर्थी
क्षुन्दानाय
क्षुन्दानाभ्याम्
क्षुन्दानेभ्यः
पञ्चमी
क्षुन्दानात् / क्षुन्दानाद्
क्षुन्दानाभ्याम्
क्षुन्दानेभ्यः
षष्ठी
क्षुन्दानस्य
क्षुन्दानयोः
क्षुन्दानानाम्
सप्तमी
क्षुन्दाने
क्षुन्दानयोः
क्षुन्दानेषु


अन्याः