क्षुद्रीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षुद्रीयः
क्षुद्रीयौ
क्षुद्रीयाः
सम्बोधन
क्षुद्रीय
क्षुद्रीयौ
क्षुद्रीयाः
द्वितीया
क्षुद्रीयम्
क्षुद्रीयौ
क्षुद्रीयान्
तृतीया
क्षुद्रीयेण
क्षुद्रीयाभ्याम्
क्षुद्रीयैः
चतुर्थी
क्षुद्रीयाय
क्षुद्रीयाभ्याम्
क्षुद्रीयेभ्यः
पञ्चमी
क्षुद्रीयात् / क्षुद्रीयाद्
क्षुद्रीयाभ्याम्
क्षुद्रीयेभ्यः
षष्ठी
क्षुद्रीयस्य
क्षुद्रीययोः
क्षुद्रीयाणाम्
सप्तमी
क्षुद्रीये
क्षुद्रीययोः
क्षुद्रीयेषु
 
एक
द्वि
बहु
प्रथमा
क्षुद्रीयः
क्षुद्रीयौ
क्षुद्रीयाः
सम्बोधन
क्षुद्रीय
क्षुद्रीयौ
क्षुद्रीयाः
द्वितीया
क्षुद्रीयम्
क्षुद्रीयौ
क्षुद्रीयान्
तृतीया
क्षुद्रीयेण
क्षुद्रीयाभ्याम्
क्षुद्रीयैः
चतुर्थी
क्षुद्रीयाय
क्षुद्रीयाभ्याम्
क्षुद्रीयेभ्यः
पञ्चमी
क्षुद्रीयात् / क्षुद्रीयाद्
क्षुद्रीयाभ्याम्
क्षुद्रीयेभ्यः
षष्ठी
क्षुद्रीयस्य
क्षुद्रीययोः
क्षुद्रीयाणाम्
सप्तमी
क्षुद्रीये
क्षुद्रीययोः
क्षुद्रीयेषु


अन्याः