क्षुण्ण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षुण्णः
क्षुण्णौ
क्षुण्णाः
सम्बोधन
क्षुण्ण
क्षुण्णौ
क्षुण्णाः
द्वितीया
क्षुण्णम्
क्षुण्णौ
क्षुण्णान्
तृतीया
क्षुण्णेन
क्षुण्णाभ्याम्
क्षुण्णैः
चतुर्थी
क्षुण्णाय
क्षुण्णाभ्याम्
क्षुण्णेभ्यः
पञ्चमी
क्षुण्णात् / क्षुण्णाद्
क्षुण्णाभ्याम्
क्षुण्णेभ्यः
षष्ठी
क्षुण्णस्य
क्षुण्णयोः
क्षुण्णानाम्
सप्तमी
क्षुण्णे
क्षुण्णयोः
क्षुण्णेषु
 
एक
द्वि
बहु
प्रथमा
क्षुण्णः
क्षुण्णौ
क्षुण्णाः
सम्बोधन
क्षुण्ण
क्षुण्णौ
क्षुण्णाः
द्वितीया
क्षुण्णम्
क्षुण्णौ
क्षुण्णान्
तृतीया
क्षुण्णेन
क्षुण्णाभ्याम्
क्षुण्णैः
चतुर्थी
क्षुण्णाय
क्षुण्णाभ्याम्
क्षुण्णेभ्यः
पञ्चमी
क्षुण्णात् / क्षुण्णाद्
क्षुण्णाभ्याम्
क्षुण्णेभ्यः
षष्ठी
क्षुण्णस्य
क्षुण्णयोः
क्षुण्णानाम्
सप्तमी
क्षुण्णे
क्षुण्णयोः
क्षुण्णेषु


अन्याः