क्षीवक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षीवकः
क्षीवकौ
क्षीवकाः
सम्बोधन
क्षीवक
क्षीवकौ
क्षीवकाः
द्वितीया
क्षीवकम्
क्षीवकौ
क्षीवकान्
तृतीया
क्षीवकेण
क्षीवकाभ्याम्
क्षीवकैः
चतुर्थी
क्षीवकाय
क्षीवकाभ्याम्
क्षीवकेभ्यः
पञ्चमी
क्षीवकात् / क्षीवकाद्
क्षीवकाभ्याम्
क्षीवकेभ्यः
षष्ठी
क्षीवकस्य
क्षीवकयोः
क्षीवकाणाम्
सप्तमी
क्षीवके
क्षीवकयोः
क्षीवकेषु
 
एक
द्वि
बहु
प्रथमा
क्षीवकः
क्षीवकौ
क्षीवकाः
सम्बोधन
क्षीवक
क्षीवकौ
क्षीवकाः
द्वितीया
क्षीवकम्
क्षीवकौ
क्षीवकान्
तृतीया
क्षीवकेण
क्षीवकाभ्याम्
क्षीवकैः
चतुर्थी
क्षीवकाय
क्षीवकाभ्याम्
क्षीवकेभ्यः
पञ्चमी
क्षीवकात् / क्षीवकाद्
क्षीवकाभ्याम्
क्षीवकेभ्यः
षष्ठी
क्षीवकस्य
क्षीवकयोः
क्षीवकाणाम्
सप्तमी
क्षीवके
क्षीवकयोः
क्षीवकेषु


अन्याः