क्षीरान्न शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षीरान्नम्
क्षीरान्ने
क्षीरान्नानि
सम्बोधन
क्षीरान्न
क्षीरान्ने
क्षीरान्नानि
द्वितीया
क्षीरान्नम्
क्षीरान्ने
क्षीरान्नानि
तृतीया
क्षीरान्नेन
क्षीरान्नाभ्याम्
क्षीरान्नैः
चतुर्थी
क्षीरान्नाय
क्षीरान्नाभ्याम्
क्षीरान्नेभ्यः
पञ्चमी
क्षीरान्नात् / क्षीरान्नाद्
क्षीरान्नाभ्याम्
क्षीरान्नेभ्यः
षष्ठी
क्षीरान्नस्य
क्षीरान्नयोः
क्षीरान्नानाम्
सप्तमी
क्षीरान्ने
क्षीरान्नयोः
क्षीरान्नेषु
 
एक
द्वि
बहु
प्रथमा
क्षीरान्नम्
क्षीरान्ने
क्षीरान्नानि
सम्बोधन
क्षीरान्न
क्षीरान्ने
क्षीरान्नानि
द्वितीया
क्षीरान्नम्
क्षीरान्ने
क्षीरान्नानि
तृतीया
क्षीरान्नेन
क्षीरान्नाभ्याम्
क्षीरान्नैः
चतुर्थी
क्षीरान्नाय
क्षीरान्नाभ्याम्
क्षीरान्नेभ्यः
पञ्चमी
क्षीरान्नात् / क्षीरान्नाद्
क्षीरान्नाभ्याम्
क्षीरान्नेभ्यः
षष्ठी
क्षीरान्नस्य
क्षीरान्नयोः
क्षीरान्नानाम्
सप्तमी
क्षीरान्ने
क्षीरान्नयोः
क्षीरान्नेषु