क्षीर शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षीरम्
क्षीरे
क्षीराणि
सम्बोधन
क्षीर
क्षीरे
क्षीराणि
द्वितीया
क्षीरम्
क्षीरे
क्षीराणि
तृतीया
क्षीरेण
क्षीराभ्याम्
क्षीरैः
चतुर्थी
क्षीराय
क्षीराभ्याम्
क्षीरेभ्यः
पञ्चमी
क्षीरात् / क्षीराद्
क्षीराभ्याम्
क्षीरेभ्यः
षष्ठी
क्षीरस्य
क्षीरयोः
क्षीराणाम्
सप्तमी
क्षीरे
क्षीरयोः
क्षीरेषु
 
एक
द्वि
बहु
प्रथमा
क्षीरम्
क्षीरे
क्षीराणि
सम्बोधन
क्षीर
क्षीरे
क्षीराणि
द्वितीया
क्षीरम्
क्षीरे
क्षीराणि
तृतीया
क्षीरेण
क्षीराभ्याम्
क्षीरैः
चतुर्थी
क्षीराय
क्षीराभ्याम्
क्षीरेभ्यः
पञ्चमी
क्षीरात् / क्षीराद्
क्षीराभ्याम्
क्षीरेभ्यः
षष्ठी
क्षीरस्य
क्षीरयोः
क्षीराणाम्
सप्तमी
क्षीरे
क्षीरयोः
क्षीरेषु