क्षीणवत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षीणवान्
क्षीणवन्तौ
क्षीणवन्तः
सम्बोधन
क्षीणवन्
क्षीणवन्तौ
क्षीणवन्तः
द्वितीया
क्षीणवन्तम्
क्षीणवन्तौ
क्षीणवतः
तृतीया
क्षीणवता
क्षीणवद्भ्याम्
क्षीणवद्भिः
चतुर्थी
क्षीणवते
क्षीणवद्भ्याम्
क्षीणवद्भ्यः
पञ्चमी
क्षीणवतः
क्षीणवद्भ्याम्
क्षीणवद्भ्यः
षष्ठी
क्षीणवतः
क्षीणवतोः
क्षीणवताम्
सप्तमी
क्षीणवति
क्षीणवतोः
क्षीणवत्सु
 
एक
द्वि
बहु
प्रथमा
क्षीणवान्
क्षीणवन्तौ
क्षीणवन्तः
सम्बोधन
क्षीणवन्
क्षीणवन्तौ
क्षीणवन्तः
द्वितीया
क्षीणवन्तम्
क्षीणवन्तौ
क्षीणवतः
तृतीया
क्षीणवता
क्षीणवद्भ्याम्
क्षीणवद्भिः
चतुर्थी
क्षीणवते
क्षीणवद्भ्याम्
क्षीणवद्भ्यः
पञ्चमी
क्षीणवतः
क्षीणवद्भ्याम्
क्षीणवद्भ्यः
षष्ठी
क्षीणवतः
क्षीणवतोः
क्षीणवताम्
सप्तमी
क्षीणवति
क्षीणवतोः
क्षीणवत्सु


अन्याः