क्षीणत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षीणन्
क्षीणन्तौ
क्षीणन्तः
सम्बोधन
क्षीणन्
क्षीणन्तौ
क्षीणन्तः
द्वितीया
क्षीणन्तम्
क्षीणन्तौ
क्षीणतः
तृतीया
क्षीणता
क्षीणद्भ्याम्
क्षीणद्भिः
चतुर्थी
क्षीणते
क्षीणद्भ्याम्
क्षीणद्भ्यः
पञ्चमी
क्षीणतः
क्षीणद्भ्याम्
क्षीणद्भ्यः
षष्ठी
क्षीणतः
क्षीणतोः
क्षीणताम्
सप्तमी
क्षीणति
क्षीणतोः
क्षीणत्सु
 
एक
द्वि
बहु
प्रथमा
क्षीणन्
क्षीणन्तौ
क्षीणन्तः
सम्बोधन
क्षीणन्
क्षीणन्तौ
क्षीणन्तः
द्वितीया
क्षीणन्तम्
क्षीणन्तौ
क्षीणतः
तृतीया
क्षीणता
क्षीणद्भ्याम्
क्षीणद्भिः
चतुर्थी
क्षीणते
क्षीणद्भ्याम्
क्षीणद्भ्यः
पञ्चमी
क्षीणतः
क्षीणद्भ्याम्
क्षीणद्भ्यः
षष्ठी
क्षीणतः
क्षीणतोः
क्षीणताम्
सप्तमी
क्षीणति
क्षीणतोः
क्षीणत्सु


अन्याः