क्षीण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षीणः
क्षीणौ
क्षीणाः
सम्बोधन
क्षीण
क्षीणौ
क्षीणाः
द्वितीया
क्षीणम्
क्षीणौ
क्षीणान्
तृतीया
क्षीणेन
क्षीणाभ्याम्
क्षीणैः
चतुर्थी
क्षीणाय
क्षीणाभ्याम्
क्षीणेभ्यः
पञ्चमी
क्षीणात् / क्षीणाद्
क्षीणाभ्याम्
क्षीणेभ्यः
षष्ठी
क्षीणस्य
क्षीणयोः
क्षीणानाम्
सप्तमी
क्षीणे
क्षीणयोः
क्षीणेषु
 
एक
द्वि
बहु
प्रथमा
क्षीणः
क्षीणौ
क्षीणाः
सम्बोधन
क्षीण
क्षीणौ
क्षीणाः
द्वितीया
क्षीणम्
क्षीणौ
क्षीणान्
तृतीया
क्षीणेन
क्षीणाभ्याम्
क्षीणैः
चतुर्थी
क्षीणाय
क्षीणाभ्याम्
क्षीणेभ्यः
पञ्चमी
क्षीणात् / क्षीणाद्
क्षीणाभ्याम्
क्षीणेभ्यः
षष्ठी
क्षीणस्य
क्षीणयोः
क्षीणानाम्
सप्तमी
क्षीणे
क्षीणयोः
क्षीणेषु


अन्याः