क्षिप् शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षिप् / क्षिब्
क्षिपौ
क्षिपः
सम्बोधन
क्षिप् / क्षिब्
क्षिपौ
क्षिपः
द्वितीया
क्षिपम्
क्षिपौ
क्षिपः
तृतीया
क्षिपा
क्षिब्भ्याम्
क्षिब्भिः
चतुर्थी
क्षिपे
क्षिब्भ्याम्
क्षिब्भ्यः
पञ्चमी
क्षिपः
क्षिब्भ्याम्
क्षिब्भ्यः
षष्ठी
क्षिपः
क्षिपोः
क्षिपाम्
सप्तमी
क्षिपि
क्षिपोः
क्षिप्सु
 
एक
द्वि
बहु
प्रथमा
क्षिप् / क्षिब्
क्षिपौ
क्षिपः
सम्बोधन
क्षिप् / क्षिब्
क्षिपौ
क्षिपः
द्वितीया
क्षिपम्
क्षिपौ
क्षिपः
तृतीया
क्षिपा
क्षिब्भ्याम्
क्षिब्भिः
चतुर्थी
क्षिपे
क्षिब्भ्याम्
क्षिब्भ्यः
पञ्चमी
क्षिपः
क्षिब्भ्याम्
क्षिब्भ्यः
षष्ठी
क्षिपः
क्षिपोः
क्षिपाम्
सप्तमी
क्षिपि
क्षिपोः
क्षिप्सु