क्षिपत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षिपन्
क्षिपन्तौ
क्षिपन्तः
सम्बोधन
क्षिपन्
क्षिपन्तौ
क्षिपन्तः
द्वितीया
क्षिपन्तम्
क्षिपन्तौ
क्षिपतः
तृतीया
क्षिपता
क्षिपद्भ्याम्
क्षिपद्भिः
चतुर्थी
क्षिपते
क्षिपद्भ्याम्
क्षिपद्भ्यः
पञ्चमी
क्षिपतः
क्षिपद्भ्याम्
क्षिपद्भ्यः
षष्ठी
क्षिपतः
क्षिपतोः
क्षिपताम्
सप्तमी
क्षिपति
क्षिपतोः
क्षिपत्सु
 
एक
द्वि
बहु
प्रथमा
क्षिपन्
क्षिपन्तौ
क्षिपन्तः
सम्बोधन
क्षिपन्
क्षिपन्तौ
क्षिपन्तः
द्वितीया
क्षिपन्तम्
क्षिपन्तौ
क्षिपतः
तृतीया
क्षिपता
क्षिपद्भ्याम्
क्षिपद्भिः
चतुर्थी
क्षिपते
क्षिपद्भ्याम्
क्षिपद्भ्यः
पञ्चमी
क्षिपतः
क्षिपद्भ्याम्
क्षिपद्भ्यः
षष्ठी
क्षिपतः
क्षिपतोः
क्षिपताम्
सप्तमी
क्षिपति
क्षिपतोः
क्षिपत्सु


अन्याः