क्षित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षितः
क्षितौ
क्षिताः
सम्बोधन
क्षित
क्षितौ
क्षिताः
द्वितीया
क्षितम्
क्षितौ
क्षितान्
तृतीया
क्षितेन
क्षिताभ्याम्
क्षितैः
चतुर्थी
क्षिताय
क्षिताभ्याम्
क्षितेभ्यः
पञ्चमी
क्षितात् / क्षिताद्
क्षिताभ्याम्
क्षितेभ्यः
षष्ठी
क्षितस्य
क्षितयोः
क्षितानाम्
सप्तमी
क्षिते
क्षितयोः
क्षितेषु
 
एक
द्वि
बहु
प्रथमा
क्षितः
क्षितौ
क्षिताः
सम्बोधन
क्षित
क्षितौ
क्षिताः
द्वितीया
क्षितम्
क्षितौ
क्षितान्
तृतीया
क्षितेन
क्षिताभ्याम्
क्षितैः
चतुर्थी
क्षिताय
क्षिताभ्याम्
क्षितेभ्यः
पञ्चमी
क्षितात् / क्षिताद्
क्षिताभ्याम्
क्षितेभ्यः
षष्ठी
क्षितस्य
क्षितयोः
क्षितानाम्
सप्तमी
क्षिते
क्षितयोः
क्षितेषु


अन्याः