क्षिण्वत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षिण्वन्
क्षिण्वन्तौ
क्षिण्वन्तः
सम्बोधन
क्षिण्वन्
क्षिण्वन्तौ
क्षिण्वन्तः
द्वितीया
क्षिण्वन्तम्
क्षिण्वन्तौ
क्षिण्वतः
तृतीया
क्षिण्वता
क्षिण्वद्भ्याम्
क्षिण्वद्भिः
चतुर्थी
क्षिण्वते
क्षिण्वद्भ्याम्
क्षिण्वद्भ्यः
पञ्चमी
क्षिण्वतः
क्षिण्वद्भ्याम्
क्षिण्वद्भ्यः
षष्ठी
क्षिण्वतः
क्षिण्वतोः
क्षिण्वताम्
सप्तमी
क्षिण्वति
क्षिण्वतोः
क्षिण्वत्सु
 
एक
द्वि
बहु
प्रथमा
क्षिण्वन्
क्षिण्वन्तौ
क्षिण्वन्तः
सम्बोधन
क्षिण्वन्
क्षिण्वन्तौ
क्षिण्वन्तः
द्वितीया
क्षिण्वन्तम्
क्षिण्वन्तौ
क्षिण्वतः
तृतीया
क्षिण्वता
क्षिण्वद्भ्याम्
क्षिण्वद्भिः
चतुर्थी
क्षिण्वते
क्षिण्वद्भ्याम्
क्षिण्वद्भ्यः
पञ्चमी
क्षिण्वतः
क्षिण्वद्भ्याम्
क्षिण्वद्भ्यः
षष्ठी
क्षिण्वतः
क्षिण्वतोः
क्षिण्वताम्
सप्तमी
क्षिण्वति
क्षिण्वतोः
क्षिण्वत्सु


अन्याः