क्षालक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षालकः
क्षालकौ
क्षालकाः
सम्बोधन
क्षालक
क्षालकौ
क्षालकाः
द्वितीया
क्षालकम्
क्षालकौ
क्षालकान्
तृतीया
क्षालकेन
क्षालकाभ्याम्
क्षालकैः
चतुर्थी
क्षालकाय
क्षालकाभ्याम्
क्षालकेभ्यः
पञ्चमी
क्षालकात् / क्षालकाद्
क्षालकाभ्याम्
क्षालकेभ्यः
षष्ठी
क्षालकस्य
क्षालकयोः
क्षालकानाम्
सप्तमी
क्षालके
क्षालकयोः
क्षालकेषु
 
एक
द्वि
बहु
प्रथमा
क्षालकः
क्षालकौ
क्षालकाः
सम्बोधन
क्षालक
क्षालकौ
क्षालकाः
द्वितीया
क्षालकम्
क्षालकौ
क्षालकान्
तृतीया
क्षालकेन
क्षालकाभ्याम्
क्षालकैः
चतुर्थी
क्षालकाय
क्षालकाभ्याम्
क्षालकेभ्यः
पञ्चमी
क्षालकात् / क्षालकाद्
क्षालकाभ्याम्
क्षालकेभ्यः
षष्ठी
क्षालकस्य
क्षालकयोः
क्षालकानाम्
सप्तमी
क्षालके
क्षालकयोः
क्षालकेषु


अन्याः