क्षारक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षारकः
क्षारकौ
क्षारकाः
सम्बोधन
क्षारक
क्षारकौ
क्षारकाः
द्वितीया
क्षारकम्
क्षारकौ
क्षारकान्
तृतीया
क्षारकेण
क्षारकाभ्याम्
क्षारकैः
चतुर्थी
क्षारकाय
क्षारकाभ्याम्
क्षारकेभ्यः
पञ्चमी
क्षारकात् / क्षारकाद्
क्षारकाभ्याम्
क्षारकेभ्यः
षष्ठी
क्षारकस्य
क्षारकयोः
क्षारकाणाम्
सप्तमी
क्षारके
क्षारकयोः
क्षारकेषु
 
एक
द्वि
बहु
प्रथमा
क्षारकः
क्षारकौ
क्षारकाः
सम्बोधन
क्षारक
क्षारकौ
क्षारकाः
द्वितीया
क्षारकम्
क्षारकौ
क्षारकान्
तृतीया
क्षारकेण
क्षारकाभ्याम्
क्षारकैः
चतुर्थी
क्षारकाय
क्षारकाभ्याम्
क्षारकेभ्यः
पञ्चमी
क्षारकात् / क्षारकाद्
क्षारकाभ्याम्
क्षारकेभ्यः
षष्ठी
क्षारकस्य
क्षारकयोः
क्षारकाणाम्
सप्तमी
क्षारके
क्षारकयोः
क्षारकेषु


अन्याः