क्षायत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षायन्
क्षायन्तौ
क्षायन्तः
सम्बोधन
क्षायन्
क्षायन्तौ
क्षायन्तः
द्वितीया
क्षायन्तम्
क्षायन्तौ
क्षायतः
तृतीया
क्षायता
क्षायद्भ्याम्
क्षायद्भिः
चतुर्थी
क्षायते
क्षायद्भ्याम्
क्षायद्भ्यः
पञ्चमी
क्षायतः
क्षायद्भ्याम्
क्षायद्भ्यः
षष्ठी
क्षायतः
क्षायतोः
क्षायताम्
सप्तमी
क्षायति
क्षायतोः
क्षायत्सु
 
एक
द्वि
बहु
प्रथमा
क्षायन्
क्षायन्तौ
क्षायन्तः
सम्बोधन
क्षायन्
क्षायन्तौ
क्षायन्तः
द्वितीया
क्षायन्तम्
क्षायन्तौ
क्षायतः
तृतीया
क्षायता
क्षायद्भ्याम्
क्षायद्भिः
चतुर्थी
क्षायते
क्षायद्भ्याम्
क्षायद्भ्यः
पञ्चमी
क्षायतः
क्षायद्भ्याम्
क्षायद्भ्यः
षष्ठी
क्षायतः
क्षायतोः
क्षायताम्
सप्तमी
क्षायति
क्षायतोः
क्षायत्सु


अन्याः