क्षायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षायकः
क्षायकौ
क्षायकाः
सम्बोधन
क्षायक
क्षायकौ
क्षायकाः
द्वितीया
क्षायकम्
क्षायकौ
क्षायकान्
तृतीया
क्षायकेण
क्षायकाभ्याम्
क्षायकैः
चतुर्थी
क्षायकाय
क्षायकाभ्याम्
क्षायकेभ्यः
पञ्चमी
क्षायकात् / क्षायकाद्
क्षायकाभ्याम्
क्षायकेभ्यः
षष्ठी
क्षायकस्य
क्षायकयोः
क्षायकाणाम्
सप्तमी
क्षायके
क्षायकयोः
क्षायकेषु
 
एक
द्वि
बहु
प्रथमा
क्षायकः
क्षायकौ
क्षायकाः
सम्बोधन
क्षायक
क्षायकौ
क्षायकाः
द्वितीया
क्षायकम्
क्षायकौ
क्षायकान्
तृतीया
क्षायकेण
क्षायकाभ्याम्
क्षायकैः
चतुर्थी
क्षायकाय
क्षायकाभ्याम्
क्षायकेभ्यः
पञ्चमी
क्षायकात् / क्षायकाद्
क्षायकाभ्याम्
क्षायकेभ्यः
षष्ठी
क्षायकस्य
क्षायकयोः
क्षायकाणाम्
सप्तमी
क्षायके
क्षायकयोः
क्षायकेषु


अन्याः