क्षाम्यत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षाम्यन्
क्षाम्यन्तौ
क्षाम्यन्तः
सम्बोधन
क्षाम्यन्
क्षाम्यन्तौ
क्षाम्यन्तः
द्वितीया
क्षाम्यन्तम्
क्षाम्यन्तौ
क्षाम्यतः
तृतीया
क्षाम्यता
क्षाम्यद्भ्याम्
क्षाम्यद्भिः
चतुर्थी
क्षाम्यते
क्षाम्यद्भ्याम्
क्षाम्यद्भ्यः
पञ्चमी
क्षाम्यतः
क्षाम्यद्भ्याम्
क्षाम्यद्भ्यः
षष्ठी
क्षाम्यतः
क्षाम्यतोः
क्षाम्यताम्
सप्तमी
क्षाम्यति
क्षाम्यतोः
क्षाम्यत्सु
 
एक
द्वि
बहु
प्रथमा
क्षाम्यन्
क्षाम्यन्तौ
क्षाम्यन्तः
सम्बोधन
क्षाम्यन्
क्षाम्यन्तौ
क्षाम्यन्तः
द्वितीया
क्षाम्यन्तम्
क्षाम्यन्तौ
क्षाम्यतः
तृतीया
क्षाम्यता
क्षाम्यद्भ्याम्
क्षाम्यद्भिः
चतुर्थी
क्षाम्यते
क्षाम्यद्भ्याम्
क्षाम्यद्भ्यः
पञ्चमी
क्षाम्यतः
क्षाम्यद्भ्याम्
क्षाम्यद्भ्यः
षष्ठी
क्षाम्यतः
क्षाम्यतोः
क्षाम्यताम्
सप्तमी
क्षाम्यति
क्षाम्यतोः
क्षाम्यत्सु


अन्याः