क्षापित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षापितः
क्षापितौ
क्षापिताः
सम्बोधन
क्षापित
क्षापितौ
क्षापिताः
द्वितीया
क्षापितम्
क्षापितौ
क्षापितान्
तृतीया
क्षापितेन
क्षापिताभ्याम्
क्षापितैः
चतुर्थी
क्षापिताय
क्षापिताभ्याम्
क्षापितेभ्यः
पञ्चमी
क्षापितात् / क्षापिताद्
क्षापिताभ्याम्
क्षापितेभ्यः
षष्ठी
क्षापितस्य
क्षापितयोः
क्षापितानाम्
सप्तमी
क्षापिते
क्षापितयोः
क्षापितेषु
 
एक
द्वि
बहु
प्रथमा
क्षापितः
क्षापितौ
क्षापिताः
सम्बोधन
क्षापित
क्षापितौ
क्षापिताः
द्वितीया
क्षापितम्
क्षापितौ
क्षापितान्
तृतीया
क्षापितेन
क्षापिताभ्याम्
क्षापितैः
चतुर्थी
क्षापिताय
क्षापिताभ्याम्
क्षापितेभ्यः
पञ्चमी
क्षापितात् / क्षापिताद्
क्षापिताभ्याम्
क्षापितेभ्यः
षष्ठी
क्षापितस्य
क्षापितयोः
क्षापितानाम्
सप्तमी
क्षापिते
क्षापितयोः
क्षापितेषु


अन्याः