क्षापयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षापयितव्यः
क्षापयितव्यौ
क्षापयितव्याः
सम्बोधन
क्षापयितव्य
क्षापयितव्यौ
क्षापयितव्याः
द्वितीया
क्षापयितव्यम्
क्षापयितव्यौ
क्षापयितव्यान्
तृतीया
क्षापयितव्येन
क्षापयितव्याभ्याम्
क्षापयितव्यैः
चतुर्थी
क्षापयितव्याय
क्षापयितव्याभ्याम्
क्षापयितव्येभ्यः
पञ्चमी
क्षापयितव्यात् / क्षापयितव्याद्
क्षापयितव्याभ्याम्
क्षापयितव्येभ्यः
षष्ठी
क्षापयितव्यस्य
क्षापयितव्ययोः
क्षापयितव्यानाम्
सप्तमी
क्षापयितव्ये
क्षापयितव्ययोः
क्षापयितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्षापयितव्यः
क्षापयितव्यौ
क्षापयितव्याः
सम्बोधन
क्षापयितव्य
क्षापयितव्यौ
क्षापयितव्याः
द्वितीया
क्षापयितव्यम्
क्षापयितव्यौ
क्षापयितव्यान्
तृतीया
क्षापयितव्येन
क्षापयितव्याभ्याम्
क्षापयितव्यैः
चतुर्थी
क्षापयितव्याय
क्षापयितव्याभ्याम्
क्षापयितव्येभ्यः
पञ्चमी
क्षापयितव्यात् / क्षापयितव्याद्
क्षापयितव्याभ्याम्
क्षापयितव्येभ्यः
षष्ठी
क्षापयितव्यस्य
क्षापयितव्ययोः
क्षापयितव्यानाम्
सप्तमी
क्षापयितव्ये
क्षापयितव्ययोः
क्षापयितव्येषु


अन्याः